Original

शरैर्दश दिशो राजंस्तेषां मुक्तैः सहस्रशः ।न भ्राजन्त यथापूर्वं भास्करेऽस्तं गतेऽपि च ॥ १० ॥

Segmented

शरैः दश दिशो राजन् तेषाम् मुक्तैः सहस्रशः न भ्राजन्त यथापूर्वम् भास्करे ऽस्तम् गते ऽपि च

Analysis

Word Lemma Parse
शरैः शर pos=n,g=m,c=3,n=p
दश दशन् pos=n,g=f,c=2,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
सहस्रशः सहस्रशस् pos=i
pos=i
भ्राजन्त भ्राज् pos=v,p=3,n=p,l=lan
यथापूर्वम् यथापूर्वम् pos=i
भास्करे भास्कर pos=n,g=m,c=7,n=s
ऽस्तम् अस्त pos=n,g=m,c=2,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
ऽपि अपि pos=i
pos=i