Original

संजय उवाच ।तदुदीर्णगजाश्वौघं बलं तव जनाधिप ।पाण्डुसेनामभिद्रुत्य योधयामास सर्वतः ॥ १ ॥

Segmented

संजय उवाच तद् उदीर्ण-गज-अश्व-ओघम् बलम् तव जनाधिप पाण्डु-सेनाम् अभिद्रुत्य योधयामास सर्वतः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=1,n=s
उदीर्ण उदीर् pos=va,comp=y,f=part
गज गज pos=n,comp=y
अश्व अश्व pos=n,comp=y
ओघम् ओघ pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
पाण्डु पाण्डु pos=n,comp=y
सेनाम् सेना pos=n,g=f,c=2,n=s
अभिद्रुत्य अभिद्रु pos=vi
योधयामास योधय् pos=v,p=3,n=s,l=lit
सर्वतः सर्वतस् pos=i