Original

कण्ठसूत्रैरङ्गदैश्च निष्कैरपि च सुप्रभैः ।अन्यैश्चाभरणैश्चित्रैर्भाति भारत मेदिनी ॥ ३६ ॥

Segmented

कण्ठ-सूत्रैः अङ्गदैः च निष्कैः अपि च सु प्रभा अन्यैः च आभरणैः चित्रैः भाति भारत मेदिनी

Analysis

Word Lemma Parse
कण्ठ कण्ठ pos=n,comp=y
सूत्रैः सूत्र pos=n,g=n,c=3,n=p
अङ्गदैः अङ्गद pos=n,g=n,c=3,n=p
pos=i
निष्कैः निष्क pos=n,g=m,c=3,n=p
अपि अपि pos=i
pos=i
सु सु pos=i
प्रभा प्रभा pos=n,g=m,c=3,n=p
अन्यैः अन्य pos=n,g=n,c=3,n=p
pos=i
आभरणैः आभरण pos=n,g=n,c=3,n=p
चित्रैः चित्र pos=a,g=n,c=3,n=p
भाति भा pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
मेदिनी मेदिनी pos=n,g=f,c=1,n=s