Original

तथा सर्वा दिशो राजन्सर्वांश्च रथिनो रणे ।आकुलीकृत्य कौन्तेयो जयद्रथमुपाद्रवत् ।विव्याध च चतुःषष्ट्या शराणां नतपर्वणाम् ॥ ९ ॥

Segmented

तथा सर्वा दिशो राजन् सर्वान् च रथिनो रणे आकुलीकृत्य कौन्तेयो जयद्रथम् उपाद्रवत् विव्याध च चतुःषष्ट्या शराणाम् नत-पर्वन्

Analysis

Word Lemma Parse
तथा तथा pos=i
सर्वा सर्व pos=n,g=f,c=2,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
रथिनो रथिन् pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
आकुलीकृत्य आकुलीकृ pos=vi
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
चतुःषष्ट्या चतुःषष्टि pos=n,g=f,c=3,n=s
शराणाम् शर pos=n,g=m,c=6,n=p
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p