Original

आददानं महेष्वासं संदधानं च पाण्डवम् ।विसृजन्तं च कौन्तेयं नानुपश्यामहे तदा ॥ ८ ॥

Segmented

आददानम् महा-इष्वासम् संदधानम् च पाण्डवम् विसृजन्तम् च कौन्तेयम् न अनुपश्यामहे तदा

Analysis

Word Lemma Parse
आददानम् आदा pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
संदधानम् संधा pos=va,g=m,c=2,n=s,f=part
pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
विसृजन्तम् विसृज् pos=va,g=m,c=2,n=s,f=part
pos=i
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
pos=i
अनुपश्यामहे अनुपश् pos=v,p=1,n=p,l=lat
तदा तदा pos=i