Original

विसृजन्दिक्षु सर्वासु शरानसितसारथिः ।स रणे व्यचरत्तूर्णं प्रेक्षणीयो धनंजयः ॥ ६ ॥

Segmented

विसृजन् दिक्षु सर्वासु शरान् असित-सारथिः स रणे व्यचरत् तूर्णम् प्रेक्षणीयो धनंजयः

Analysis

Word Lemma Parse
विसृजन् विसृज् pos=va,g=m,c=1,n=s,f=part
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
शरान् शर pos=n,g=m,c=2,n=p
असित असित pos=a,comp=y
सारथिः सारथि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
व्यचरत् विचर् pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
प्रेक्षणीयो प्रेक्ष् pos=va,g=m,c=1,n=s,f=krtya
धनंजयः धनंजय pos=n,g=m,c=1,n=s