Original

स तान्रथवरान्राजन्नभ्यतिक्रामदर्जुनः ।मोहयन्निव नाराचैर्जयद्रथवधेप्सया ॥ ५ ॥

Segmented

स तान् रथ-वरान् राजन्न् अभ्यतिक्रामद् अर्जुनः मोहयन्न् इव नाराचैः जयद्रथ-वध-ईप्सया

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
रथ रथ pos=n,comp=y
वरान् वर pos=a,g=m,c=2,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
अभ्यतिक्रामद् अभ्यतिक्रम् pos=v,p=3,n=s,l=lan
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
मोहयन्न् मोहय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
नाराचैः नाराच pos=n,g=m,c=3,n=p
जयद्रथ जयद्रथ pos=n,comp=y
वध वध pos=n,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s