Original

स देवशत्रूनिव देवराजः किरीटमाली व्यधमत्समन्तात् ।यथा तमांस्यभ्युदितस्तमोघ्नः पूर्वां प्रतिज्ञां समवाप्य वीरः ॥ ४९ ॥

Segmented

स देव-शत्रून् इव देवराजः किरीटमाली व्यधमत् समन्तात् यथा तमांसि अभ्युदितः तमोघ्नः पूर्वाम् प्रतिज्ञाम् समवाप्य वीरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
शत्रून् शत्रु pos=n,g=m,c=2,n=p
इव इव pos=i
देवराजः देवराज pos=n,g=m,c=1,n=s
किरीटमाली किरीटमालिन् pos=n,g=m,c=1,n=s
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
समन्तात् समन्तात् pos=i
यथा यथा pos=i
तमांसि तमस् pos=n,g=n,c=2,n=p
अभ्युदितः अभ्युदि pos=va,g=m,c=1,n=s,f=part
तमोघ्नः तमोघ्न pos=n,g=m,c=1,n=s
पूर्वाम् पूर्व pos=n,g=f,c=2,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
समवाप्य समवाप् pos=vi
वीरः वीर pos=n,g=m,c=1,n=s