Original

पाण्डवास्तु जयं लब्ध्वा सैन्धवं विनिहत्य च ।अयोधयंस्ततो द्रोणं जयोन्मत्तास्ततस्ततः ॥ ४७ ॥

Segmented

पाण्डवाः तु जयम् लब्ध्वा सैन्धवम् विनिहत्य च अयोधयन् ततस् द्रोणम् जय-उन्मत्ताः ततस् ततस्

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तु तु pos=i
जयम् जय pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
विनिहत्य विनिहन् pos=vi
pos=i
अयोधयन् योधय् pos=v,p=3,n=p,l=lan
ततस् ततस् pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
जय जय pos=n,comp=y
उन्मत्ताः उन्मद् pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i