Original

ते तु सर्वप्रयत्नेन भारद्वाजं जिघांसवः ।सैन्धवे निहते राजन्नयुध्यन्त महारथाः ॥ ४६ ॥

Segmented

ते तु सर्व-प्रयत्नेन भारद्वाजम् जिघांसवः सैन्धवे निहते राजन्न् अयुध्यन्त महा-रथाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
सर्व सर्व pos=n,comp=y
प्रयत्नेन प्रयत्न pos=n,g=m,c=3,n=s
भारद्वाजम् भारद्वाज pos=n,g=m,c=2,n=s
जिघांसवः जिघांसु pos=a,g=m,c=1,n=p
सैन्धवे सैन्धव pos=n,g=m,c=7,n=s
निहते निहन् pos=va,g=m,c=7,n=s,f=part
राजन्न् राजन् pos=n,g=m,c=8,n=s
अयुध्यन्त युध् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p