Original

ततः प्रववृते राजन्नस्तं गच्छति भास्करे ।द्रोणस्य सोमकैः सार्धं संग्रामो लोमहर्षणः ॥ ४५ ॥

Segmented

ततः प्रववृते राजन्न् अस्तम् गच्छति भास्करे द्रोणस्य सोमकैः सार्धम् संग्रामो लोम-हर्षणः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
राजन्न् राजन् pos=n,g=m,c=8,n=s
अस्तम् अस्त pos=n,g=m,c=2,n=s
गच्छति गम् pos=va,g=m,c=7,n=s,f=part
भास्करे भास्कर pos=n,g=m,c=7,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
सोमकैः सोमक pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
संग्रामो संग्राम pos=n,g=m,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणः हर्षण pos=a,g=m,c=1,n=s