Original

ततो दृष्ट्वा विनिहतं सिन्धुराजं जयद्रथम् ।पुत्राणां तव नेत्रेभ्यो दुःखाद्बह्वपतज्जलम् ॥ ४१ ॥

Segmented

ततो दृष्ट्वा विनिहतम् सिन्धुराजम् जयद्रथम् पुत्राणाम् तव नेत्रेभ्यो दुःखाद् बहु अपतत् जलम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दृष्ट्वा दृश् pos=vi
विनिहतम् विनिहन् pos=va,g=m,c=2,n=s,f=part
सिन्धुराजम् सिन्धुराज pos=n,g=m,c=2,n=s
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
नेत्रेभ्यो नेत्र pos=n,g=n,c=5,n=p
दुःखाद् दुःख pos=n,g=n,c=5,n=s
बहु बहु pos=a,g=n,c=1,n=s
अपतत् पत् pos=v,p=3,n=s,l=lan
जलम् जल pos=n,g=n,c=1,n=s