Original

विनिवार्य स वीराणामस्त्रैरस्त्राणि सर्वशः ।दर्शयन्रौद्रमात्मानमुग्रे कर्मणि धिष्ठितः ॥ ४ ॥

Segmented

विनिवार्य स वीराणाम् अस्त्रैः अस्त्राणि सर्वशः दर्शयन् रौद्रम् आत्मानम् उग्रे कर्मणि धिष्ठितः

Analysis

Word Lemma Parse
विनिवार्य विनिवारय् pos=vi
तद् pos=n,g=m,c=1,n=s
वीराणाम् वीर pos=n,g=m,c=6,n=p
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
सर्वशः सर्वशस् pos=i
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part
रौद्रम् रौद्र pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
उग्रे उग्र pos=a,g=n,c=7,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
धिष्ठितः अधिष्ठा pos=va,g=m,c=1,n=s,f=part