Original

कृतजप्यस्य तस्याथ वृद्धक्षत्रस्य धीमतः ।उत्तिष्ठतस्तत्सहसा शिरोऽगच्छद्धरातलम् ॥ ३८ ॥

Segmented

कृत-जप्यस्य तस्य अथ वृद्धक्षत्रस्य धीमतः उत्था तत् सहसा शिरो ऽगच्छद् धरा-तलम्

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
जप्यस्य जप्य pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अथ अथ pos=i
वृद्धक्षत्रस्य वृद्धक्षत्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
उत्था उत्था pos=va,g=m,c=6,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
शिरो शिरस् pos=n,g=n,c=1,n=s
ऽगच्छद् गम् pos=v,p=3,n=s,l=lan
धरा धरा pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s