Original

तस्योत्सङ्गे निपतितं शिरस्तच्चारुकुण्डलम् ।वृद्धक्षत्रस्य नृपतेरलक्षितमरिंदम ॥ ३७ ॥

Segmented

तस्य उत्सङ्गे निपतितम् शिरः तत् चारु-कुण्डलम् वृद्धक्षत्रस्य नृपतेः अलक्षितम् अरिंदम

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
उत्सङ्गे उत्सङ्ग pos=n,g=m,c=7,n=s
निपतितम् निपत् pos=va,g=n,c=1,n=s,f=part
शिरः शिरस् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
चारु चारु pos=a,comp=y
कुण्डलम् कुण्डल pos=n,g=n,c=1,n=s
वृद्धक्षत्रस्य वृद्धक्षत्र pos=n,g=m,c=6,n=s
नृपतेः नृपति pos=n,g=m,c=6,n=s
अलक्षितम् अलक्षित pos=a,g=n,c=1,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s