Original

उपासीनस्य तस्याथ कृष्णकेशं सकुण्डलम् ।सिन्धुराजस्य मूर्धानमुत्सङ्गे समपातयत् ॥ ३६ ॥

Segmented

उपासीनस्य तस्य अथ कृष्ण-केशम् स कुण्डलम् सिन्धुराजस्य मूर्धानम् उत्सङ्गे समपातयत्

Analysis

Word Lemma Parse
उपासीनस्य उपास् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
अथ अथ pos=i
कृष्ण कृष्ण pos=a,comp=y
केशम् केश pos=n,g=m,c=2,n=s
pos=i
कुण्डलम् कुण्डल pos=n,g=m,c=2,n=s
सिन्धुराजस्य सिन्धुराज pos=n,g=m,c=6,n=s
मूर्धानम् मूर्धन् pos=n,g=m,c=2,n=s
उत्सङ्गे उत्सङ्ग pos=n,g=m,c=7,n=s
समपातयत् संपातय् pos=v,p=3,n=s,l=lan