Original

शरैः कदम्बकीकृत्य काले तस्मिंश्च पाण्डवः ।समन्तपञ्चकाद्बाह्यं शिरस्तद्व्यहरत्ततः ॥ ३४ ॥

Segmented

शरैः कदम्बकीकृत्य काले तस्मिन् च पाण्डवः समन्तपञ्चकाद् बाह्यम् शिरः तत् व्यहरत् ततः

Analysis

Word Lemma Parse
शरैः शर pos=n,g=m,c=3,n=p
कदम्बकीकृत्य कदम्बकीकृ pos=vi
काले काल pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
समन्तपञ्चकाद् समन्तपञ्चक pos=n,g=n,c=5,n=s
बाह्यम् बाह्य pos=a,g=n,c=2,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
व्यहरत् विहृ pos=v,p=3,n=s,l=lan
ततः ततस् pos=i