Original

अहरत्तत्पुनश्चैव शरैरूर्ध्वं धनंजयः ।दुर्हृदामप्रहर्षाय सुहृदां हर्षणाय च ॥ ३३ ॥

Segmented

अहरत् तत् पुनः च एव शरैः ऊर्ध्वम् धनंजयः दुर्हृदाम् अप्रहर्षाय सुहृदाम् हर्षणाय च

Analysis

Word Lemma Parse
अहरत् हृ pos=v,p=3,n=s,l=lan
तत् तद् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
pos=i
एव एव pos=i
शरैः शर pos=n,g=m,c=3,n=p
ऊर्ध्वम् ऊर्ध्वम् pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s
दुर्हृदाम् दुर्हृद् pos=n,g=m,c=6,n=p
अप्रहर्षाय अप्रहर्ष pos=n,g=m,c=4,n=s
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
हर्षणाय हर्षण pos=n,g=n,c=4,n=s
pos=i