Original

सर्वभारसहं शश्वद्गन्धमाल्यार्चितं शरम् ।विससर्जार्जुनस्तूर्णं सैन्धवस्य वधे वृतः ॥ ३१ ॥

Segmented

सर्व-भार-सहम् शश्वत् गन्ध-माल्य-अर्चितम् शरम् विससर्ज अर्जुनः तूर्णम् सैन्धवस्य वधे वृतः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
भार भार pos=n,comp=y
सहम् सह pos=a,g=m,c=2,n=s
शश्वत् शश्वत् pos=i
गन्ध गन्ध pos=n,comp=y
माल्य माल्य pos=n,comp=y
अर्चितम् अर्चय् pos=va,g=m,c=2,n=s,f=part
शरम् शर pos=n,g=m,c=2,n=s
विससर्ज विसृज् pos=v,p=3,n=s,l=lit
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
सैन्धवस्य सैन्धव pos=n,g=m,c=6,n=s
वधे वध् pos=v,p=1,n=s,l=lat
वृतः वृ pos=va,g=m,c=1,n=s,f=part