Original

प्रसृतांस्तस्य गाण्डीवाच्छरव्रातान्महात्मनः ।संग्रामे समपश्याम हंसपङ्क्तीरिवाम्बरे ॥ ३ ॥

Segmented

प्रसृतान् तस्य गाण्डीवात् शर-व्रातान् महात्मनः संग्रामे समपश्याम हंस-पङ्क्तीः इव अम्बरे

Analysis

Word Lemma Parse
प्रसृतान् प्रसृ pos=va,g=m,c=2,n=p,f=part
तस्य तद् pos=n,g=m,c=6,n=s
गाण्डीवात् गाण्डीव pos=n,g=m,c=5,n=s
शर शर pos=n,comp=y
व्रातान् व्रात pos=n,g=m,c=2,n=p
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
समपश्याम संपश् pos=v,p=1,n=p,l=lan
हंस हंस pos=n,comp=y
पङ्क्तीः पङ्क्ति pos=n,g=f,c=2,n=p
इव इव pos=i
अम्बरे अम्बर pos=n,g=n,c=7,n=s