Original

न ह्यसाध्यमकार्यं वा विद्यते तव किंचन ।समस्तेष्वपि लोकेषु त्रिषु वासवनन्दन ॥ २९ ॥

Segmented

न हि असाध्यम् अकार्यम् वा विद्यते तव किंचन समस्तेषु अपि लोकेषु त्रिषु वासव-नन्दन

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
असाध्यम् असाध्य pos=a,g=n,c=1,n=s
अकार्यम् अकार्य pos=a,g=n,c=1,n=s
वा वा pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
किंचन कश्चन pos=n,g=n,c=1,n=s
समस्तेषु समस्त pos=a,g=m,c=7,n=p
अपि अपि pos=i
लोकेषु लोक pos=n,g=m,c=7,n=p
त्रिषु त्रि pos=n,g=m,c=7,n=p
वासव वासव pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s