Original

यथा चैतन्न जानीयात्स राजा पृथिवीपतिः ।तथा कुरु कुरुश्रेष्ठ दिव्यमस्त्रमुपाश्रितः ॥ २८ ॥

Segmented

यथा च एतत् न जानीयात् स राजा पृथिवीपतिः तथा कुरु कुरु-श्रेष्ठ दिव्यम् अस्त्रम् उपाश्रितः

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
pos=i
जानीयात् ज्ञा pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
कुरु कुरु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
उपाश्रितः उपाश्रि pos=va,g=m,c=1,n=s,f=part