Original

सकुण्डलं सिन्धुपतेः प्रभञ्जनसुतानुज ।उत्सङ्गे पातयस्वाशु वृद्धक्षत्रस्य भारत ॥ २६ ॥

Segmented

स कुण्डलम् सिन्धुपतेः प्रभञ्जन-सुत-अनुजैः उत्सङ्गे पातयस्व आशु वृद्धक्षत्रस्य भारत

Analysis

Word Lemma Parse
pos=i
कुण्डलम् कुण्डल pos=n,g=n,c=2,n=s
सिन्धुपतेः सिन्धुपति pos=n,g=m,c=6,n=s
प्रभञ्जन प्रभञ्जन pos=n,comp=y
सुत सुत pos=n,comp=y
अनुजैः अनुज pos=n,g=m,c=8,n=s
उत्सङ्गे उत्सङ्ग pos=n,g=m,c=7,n=s
पातयस्व पातय् pos=v,p=2,n=s,l=lot
आशु आशु pos=i
वृद्धक्षत्रस्य वृद्धक्षत्र pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s