Original

तस्माज्जयद्रथस्य त्वं शिरश्छित्त्वा महामृधे ।दिव्येनास्त्रेण रिपुहन्घोरेणाद्भुतकर्मणा ॥ २५ ॥

Segmented

तस्मात् जयद्रथस्य त्वम् शिरः छित्त्वा महा-मृधे दिव्येन अस्त्रेण रिपु-हन् घोरेण अद्भुत-कर्मणा

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
जयद्रथस्य जयद्रथ pos=n,g=m,c=6,n=s
त्वम् त्व pos=n,g=n,c=2,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
दिव्येन दिव्य pos=a,g=n,c=3,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
रिपु रिपु pos=n,comp=y
हन् हन् pos=a,g=m,c=8,n=s
घोरेण घोर pos=a,g=n,c=3,n=s
अद्भुत अद्भुत pos=a,comp=y
कर्मणा कर्मन् pos=n,g=n,c=3,n=s