Original

सोऽयं तप्यति तेजस्वी तपो घोरं दुरासदम् ।समन्तपञ्चकादस्माद्बहिर्वानरकेतन ॥ २४ ॥

Segmented

सो ऽयम् तप्यति तेजस्वी तपो घोरम् दुरासदम् समन्तपञ्चकाद् अस्माद् बहिः वानरकेतन

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
तप्यति तप् pos=v,p=3,n=s,l=lat
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
तपो तपस् pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
दुरासदम् दुरासद pos=a,g=n,c=2,n=s
समन्तपञ्चकाद् समन्तपञ्चक pos=n,g=n,c=5,n=s
अस्माद् इदम् pos=n,g=n,c=5,n=s
बहिः बहिस् pos=i
वानरकेतन वानरकेतन pos=n,g=m,c=8,n=s