Original

एवमुक्त्वा ततो राज्ये स्थापयित्वा जयद्रथम् ।वृद्धक्षत्रो वनं यातस्तपश्चेष्टं समास्थितः ॥ २३ ॥

Segmented

एवम् उक्त्वा ततो राज्ये स्थापयित्वा जयद्रथम् वृद्धक्षत्रो वनम् यातः तपः च इष्टम् समास्थितः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततो ततस् pos=i
राज्ये राज्य pos=n,g=n,c=7,n=s
स्थापयित्वा स्थापय् pos=vi
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s
वृद्धक्षत्रो वृद्धक्षत्र pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
यातः या pos=va,g=m,c=1,n=s,f=part
तपः तपस् pos=n,g=n,c=2,n=s
pos=i
इष्टम् इष् pos=va,g=n,c=2,n=s,f=part
समास्थितः समास्था pos=va,g=m,c=1,n=s,f=part