Original

एतच्छ्रुत्वा सिन्धुराजो ध्यात्वा चिरमरिंदम ।ज्ञातीन्सर्वानुवाचेदं पुत्रस्नेहाभिपीडितः ॥ २१ ॥

Segmented

एतत् श्रुत्वा सिन्धु-राजः ध्यात्वा चिरम् अरिंदम ज्ञातीन् सर्वान् उवाच इदम् पुत्र-स्नेह-अभिपीडितः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सिन्धु सिन्धु pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
ध्यात्वा ध्या pos=vi
चिरम् चिरम् pos=i
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
ज्ञातीन् ज्ञाति pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
पुत्र पुत्र pos=n,comp=y
स्नेह स्नेह pos=n,comp=y
अभिपीडितः अभिपीडय् pos=va,g=m,c=1,n=s,f=part