Original

शत्रुभिर्युध्यमानस्य संग्रामे त्वस्य धन्विनः ।शिरश्छेत्स्यति संक्रुद्धः शत्रुर्नालक्षितो भुवि ॥ २० ॥

Segmented

शत्रुभिः युध्यमानस्य संग्रामे त्वस्य धन्विनः शिरः छेत्स्यति संक्रुद्धः शत्रुः न आलक्षितः भुवि

Analysis

Word Lemma Parse
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
युध्यमानस्य युध् pos=va,g=m,c=6,n=s,f=part
संग्रामे संग्राम pos=n,g=m,c=7,n=s
त्वस्य त्व pos=n,g=n,c=6,n=s
धन्विनः धन्विन् pos=a,g=m,c=6,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
छेत्स्यति छिद् pos=v,p=3,n=s,l=lrt
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
शत्रुः शत्रु pos=n,g=m,c=1,n=s
pos=i
आलक्षितः आलक्षय् pos=va,g=m,c=1,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s