Original

मध्यंदिनगतं सूर्यं प्रतपन्तमिवाम्बरे ।न शेकुः सर्वभूतानि पाण्डवं प्रतिवीक्षितुम् ॥ २ ॥

Segmented

मध्यन्दिन-गतम् सूर्यम् प्रतपन्तम् इव अम्बरे न शेकुः सर्व-भूतानि पाण्डवम् प्रतिवीक्षितुम्

Analysis

Word Lemma Parse
मध्यन्दिन मध्यंदिन pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
प्रतपन्तम् प्रतप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अम्बरे अम्बर pos=n,g=n,c=7,n=s
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
प्रतिवीक्षितुम् प्रतिवीक्ष् pos=vi