Original

जयद्रथममित्रघ्नं तं चोवाच ततो नृपम् ।अन्तर्हिता तदा वाणी मेघदुन्दुभिनिस्वना ॥ १८ ॥

Segmented

जयद्रथम् अमित्र-घ्नम् तम् च उवाच ततो नृपम् अन्तर्हिता तदा वाणी मेघ-दुन्दुभि-निस्वना

Analysis

Word Lemma Parse
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
घ्नम् घ्न pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
नृपम् नृप pos=n,g=m,c=2,n=s
अन्तर्हिता अन्तर्धा pos=va,g=f,c=1,n=s,f=part
तदा तदा pos=i
वाणी वाणी pos=n,g=f,c=1,n=s
मेघ मेघ pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
निस्वना निस्वन pos=n,g=f,c=1,n=s