Original

धनंजय शिरश्छिन्धि सैन्धवस्य दुरात्मनः ।अस्तं महीधरश्रेष्ठं यियासति दिवाकरः ।शृणुष्वैव च मे वाक्यं जयद्रथवधं प्रति ॥ १६ ॥

Segmented

अस्तम् महीधर-श्रेष्ठम् यियासति दिवाकरः शृणुष्व एव च मे वाक्यम् जयद्रथ-वधम् प्रति

Analysis

Word Lemma Parse
अस्तम् अस्त pos=n,g=m,c=2,n=s
महीधर महीधर pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
यियासति यियास् pos=v,p=3,n=s,l=lat
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
एव एव pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
जयद्रथ जयद्रथ pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
प्रति प्रति pos=i