Original

स विक्षिप्यार्जुनस्तीक्ष्णान्सैन्धवप्रेषिताञ्शरान् ।युगपत्तस्य चिच्छेद शराभ्यां सैन्धवस्य ह ।सारथेश्च शिरः कायाद्ध्वजं च समलंकृतम् ॥ १३ ॥

Segmented

स विक्षिप्य अर्जुनः तीक्ष्णान् सैन्धव-प्रेषितान् शरान् सारथेः च शिरः कायाद् ध्वजम् च समलंकृतम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विक्षिप्य विक्षिप् pos=vi
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तीक्ष्णान् तीक्ष्ण pos=a,g=m,c=2,n=p
सैन्धव सैन्धव pos=n,comp=y
प्रेषितान् प्रेषय् pos=va,g=m,c=2,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p
सारथेः सारथि pos=n,g=m,c=6,n=s
pos=i
शिरः शिरस् pos=n,g=n,c=2,n=s
कायाद् काय pos=n,g=m,c=5,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
समलंकृतम् समलंकृ pos=va,g=m,c=2,n=s,f=part