Original

स वराहध्वजस्तूर्णं गार्ध्रपत्रानजिह्मगान् ।आशीविषसमप्रख्यान्कर्मारपरिमार्जितान् ।मुमोच निशितान्संख्ये सायकान्सव्यसाचिनि ॥ ११ ॥

Segmented

स वराह-ध्वजः तूर्णम् गार्ध्र-पत्त्रान् अजिह्मगान् आशीविष-सम-प्रख्या कर्मार-परिमार्जितान् मुमोच निशितान् संख्ये सायकान् सव्यसाचिनि

Analysis

Word Lemma Parse
pos=i
वराह वराह pos=n,comp=y
ध्वजः ध्वज pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
गार्ध्र गार्ध्र pos=a,comp=y
पत्त्रान् पत्त्र pos=n,g=m,c=2,n=p
अजिह्मगान् अजिह्मग pos=n,g=m,c=2,n=p
आशीविष आशीविष pos=n,comp=y
सम सम pos=n,comp=y
प्रख्या प्रख्या pos=n,g=m,c=2,n=p
कर्मार कर्मार pos=n,comp=y
परिमार्जितान् परिमार्जय् pos=va,g=m,c=2,n=p,f=part
मुमोच मुच् pos=v,p=3,n=s,l=lit
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
सायकान् सायक pos=n,g=m,c=2,n=p
सव्यसाचिनि सव्यसाचिन् pos=n,g=m,c=7,n=s