Original

सैन्धवस्तु तथा विद्धः शरैर्गाण्डीवधन्वना ।न चक्षमे सुसंक्रुद्धस्तोत्त्रार्दित इव द्विपः ॥ १० ॥

Segmented

सैन्धवः तु तथा विद्धः शरैः गाण्डीवधन्वना न चक्षमे सु संक्रुद्धः तोत्त्र-अर्दितः इव द्विपः

Analysis

Word Lemma Parse
सैन्धवः सैन्धव pos=n,g=m,c=1,n=s
तु तु pos=i
तथा तथा pos=i
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
गाण्डीवधन्वना गाण्डीवधन्वन् pos=n,g=m,c=3,n=s
pos=i
चक्षमे क्षम् pos=v,p=3,n=s,l=lit
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
तोत्त्र तोत्त्र pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्विपः द्विप pos=n,g=m,c=1,n=s