Original

संजय उवाच ।स रणे व्यचरत्पार्थः प्रेक्षणीयो धनंजयः ।युगपद्दिक्षु सर्वासु चित्राण्यस्त्राणि दर्शयन् ॥ १ ॥

Segmented

संजय उवाच स रणे व्यचरत् पार्थः प्रेक्षणीयो धनंजयः युगपद् दिक्षु सर्वासु चित्रा अस्त्राणि दर्शयन्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
व्यचरत् विचर् pos=v,p=3,n=s,l=lan
पार्थः पार्थ pos=n,g=m,c=1,n=s
प्रेक्षणीयो प्रेक्ष् pos=va,g=m,c=1,n=s,f=krtya
धनंजयः धनंजय pos=n,g=m,c=1,n=s
युगपद् युगपद् pos=i
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
चित्रा चित्र pos=a,g=n,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part