Original

तद्दृष्ट्वा चरितं तस्य सिंहविक्रान्तगामिनः ।त्रिगर्ताः संन्यवर्तन्त संतप्ताः स्वजनं प्रति ॥ ८ ॥

Segmented

तद् दृष्ट्वा चरितम् तस्य सिंह-विक्रान्त-गामिनः त्रिगर्ताः संन्यवर्तन्त संतप्ताः स्व-जनम् प्रति

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
चरितम् चरित pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सिंह सिंह pos=n,comp=y
विक्रान्त विक्रान्त pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=6,n=s
त्रिगर्ताः त्रिगर्त pos=n,g=m,c=1,n=p
संन्यवर्तन्त संनिवृत् pos=v,p=3,n=p,l=lan
संतप्ताः संतप् pos=va,g=m,c=1,n=p,f=part
स्व स्व pos=a,comp=y
जनम् जन pos=n,g=m,c=2,n=s
प्रति प्रति pos=i