Original

उदीचीं दक्षिणां प्राचीं प्रतीचीं प्रसृतस्तथा ।नृत्यन्निवाचरच्छूरो यथा रथशतं तथा ॥ ७ ॥

Segmented

उदीचीम् दक्षिणाम् प्राचीम् प्रतीचीम् प्रसृतः तथा नृत्यन्न् इव अचरत् शूरः यथा रथ-शतम् तथा

Analysis

Word Lemma Parse
उदीचीम् उदञ्च् pos=a,g=f,c=2,n=s
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
प्राचीम् प्राञ्च् pos=a,g=f,c=2,n=s
प्रतीचीम् प्रत्यञ्च् pos=a,g=f,c=2,n=s
प्रसृतः प्रसृ pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
नृत्यन्न् नृत् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अचरत् चर् pos=v,p=3,n=s,l=lan
शूरः शूर pos=n,g=m,c=1,n=s
यथा यथा pos=i
रथ रथ pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
तथा तथा pos=i