Original

तत्राद्भुतमपश्याम शैनेयचरितं रणे ।प्रतीच्यां दिशि तं दृष्ट्वा प्राच्यां पश्याम लाघवात् ॥ ६ ॥

Segmented

तत्र अद्भुतम् अपश्याम शैनेय-चरितम् रणे प्रतीच्याम् दिशि तम् दृष्ट्वा प्राच्याम् पश्याम लाघवात्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
शैनेय शैनेय pos=n,comp=y
चरितम् चरित pos=n,g=n,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
प्रतीच्याम् प्रत्यञ्च् pos=a,g=f,c=7,n=s
दिशि दिश् pos=n,g=f,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
प्राच्याम् प्राञ्च् pos=a,g=f,c=7,n=s
पश्याम पश् pos=v,p=1,n=p,l=lot
लाघवात् लाघव pos=n,g=n,c=5,n=s