Original

अजयद्राजपुत्रांस्तान्यतमानान्महारणे ।एकः पञ्चाशतं शत्रून्सात्यकिः सत्यविक्रमः ॥ ४ ॥

Segmented

अजयद् राज-पुत्रान् तान् यतमानान् महा-रणे एकः पञ्चाशतम् शत्रून् सात्यकिः सत्य-विक्रमः

Analysis

Word Lemma Parse
अजयद् जि pos=v,p=3,n=s,l=lan
राज राजन् pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
यतमानान् यत् pos=va,g=m,c=2,n=p,f=part
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
एकः एक pos=n,g=m,c=1,n=s
पञ्चाशतम् पञ्चाशत् pos=n,g=f,c=2,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s