Original

ग्रहणं धर्मराजस्य खगः श्येन इवामिषम् ।नित्यमाशंसते द्रोणः कच्चित्स्यात्कुशली नृपः ॥ ३६ ॥

Segmented

ग्रहणम् धर्मराजस्य खगः श्येन इव आमिषम् नित्यम् आशंसते द्रोणः कच्चित् स्यात् कुशली नृपः

Analysis

Word Lemma Parse
ग्रहणम् ग्रहण pos=n,g=n,c=1,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
खगः खग pos=n,g=m,c=1,n=s
श्येन श्येन pos=n,g=m,c=1,n=s
इव इव pos=i
आमिषम् आमिष pos=n,g=n,c=2,n=s
नित्यम् नित्यम् pos=i
आशंसते आशंस् pos=v,p=3,n=s,l=lat
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कच्चित् कच्चित् pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कुशली कुशलिन् pos=a,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s