Original

सोऽयं गुरुतरो भारः सैन्धवान्मे समाहितः ।ज्ञातव्यश्च हि मे राजा रक्षितव्यश्च सात्यकिः ॥ ३० ॥

Segmented

सो ऽयम् गुरुतरो भारः सैन्धवात् मे समाहितः ज्ञेयः च हि मे राजा रक्ष्यः च सात्यकिः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
गुरुतरो गुरुतर pos=a,g=m,c=1,n=s
भारः भार pos=n,g=m,c=1,n=s
सैन्धवात् सैन्धव pos=n,g=m,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
समाहितः समाधा pos=va,g=m,c=1,n=s,f=part
ज्ञेयः ज्ञा pos=va,g=m,c=1,n=s,f=krtya
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
राजा राजन् pos=n,g=m,c=1,n=s
रक्ष्यः रक्ष् pos=va,g=m,c=1,n=s,f=krtya
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s