Original

अथैनं रथवंशेन सर्वतः संनिवार्य ते ।अवाकिरञ्शरव्रातैः क्रुद्धाः परमधन्विनः ॥ ३ ॥

Segmented

अथ एनम् रथ-वंशेन सर्वतः संनिवार्य ते अवाकिरञ् शर-व्रातैः क्रुद्धाः परम-धन्विन्

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
वंशेन वंश pos=n,g=m,c=3,n=s
सर्वतः सर्वतस् pos=i
संनिवार्य संनिवारय् pos=vi
ते तद् pos=n,g=m,c=1,n=p
अवाकिरञ् अवकृ pos=v,p=3,n=p,l=lan
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
क्रुद्धाः क्रुध् pos=va,g=m,c=1,n=p,f=part
परम परम pos=a,comp=y
धन्विन् धन्विन् pos=a,g=m,c=1,n=p