Original

राजा द्रोणाय चोत्सृष्टः सैन्धवश्चानिपातितः ।प्रत्युद्यातश्च शैनेयमेष भूरिश्रवा रणे ॥ २९ ॥

Segmented

राजा द्रोणाय च उत्सृष्टः सैन्धवः च अनिपातितः प्रत्युद्यातः च शैनेयम् एष भूरिश्रवा रणे

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
pos=i
उत्सृष्टः उत्सृज् pos=va,g=m,c=1,n=s,f=part
सैन्धवः सैन्धव pos=n,g=m,c=1,n=s
pos=i
अनिपातितः अनिपातित pos=a,g=m,c=1,n=s
प्रत्युद्यातः प्रत्युद्या pos=va,g=m,c=1,n=s,f=part
pos=i
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
एष एतद् pos=n,g=m,c=1,n=s
भूरिश्रवा भूरिश्रवस् pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s