Original

ततोऽप्रहृष्टः कौन्तेयः केशवं वाक्यमब्रवीत् ।न मे प्रियं महाबाहो यन्मामभ्येति सात्यकिः ॥ २६ ॥

Segmented

ततो ऽप्रहृष्टः कौन्तेयः केशवम् वाक्यम् अब्रवीत् न मे प्रियम् महा-बाहो यत् माम् अभ्येति सात्यकिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽप्रहृष्टः अप्रहृष्ट pos=a,g=m,c=1,n=s
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
केशवम् केशव pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
मे मद् pos=n,g=,c=6,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यत् यत् pos=i
माम् मद् pos=n,g=,c=2,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s