Original

एष दुर्योधनं जित्वा भ्रातृभिः सहितं रणे ।निहत्य जलसंधं च क्षिप्रमायाति सात्यकिः ॥ २४ ॥

Segmented

एष दुर्योधनम् जित्वा भ्रातृभिः सहितम् रणे निहत्य जलसंधम् च क्षिप्रम् आयाति सात्यकिः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
जित्वा जि pos=vi
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितम् सहित pos=a,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
निहत्य निहन् pos=vi
जलसंधम् जलसंध pos=n,g=m,c=2,n=s
pos=i
क्षिप्रम् क्षिप्रम् pos=i
आयाति आया pos=v,p=3,n=s,l=lat
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s