Original

एष राजसहस्राणां वक्त्रैः पङ्कजसंनिभैः ।आस्तीर्य वसुधां पार्थ क्षिप्रमायाति सात्यकिः ॥ २३ ॥

Segmented

एष राज-सहस्राणाम् वक्त्रैः पङ्कज-संनिभैः आस्तीर्य वसुधाम् पार्थ क्षिप्रम् आयाति सात्यकिः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
वक्त्रैः वक्त्र pos=n,g=n,c=3,n=p
पङ्कज पङ्कज pos=n,comp=y
संनिभैः संनिभ pos=a,g=n,c=3,n=p
आस्तीर्य आस्तृ pos=vi
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
क्षिप्रम् क्षिप्रम् pos=i
आयाति आया pos=v,p=3,n=s,l=lat
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s