Original

कुरुसैन्याद्विमुक्तो वै सिंहो मध्याद्गवामिव ।निहत्य बहुलाः सेनाः पार्थैषोऽभ्येति सात्यकिः ॥ २२ ॥

Segmented

कुरु-सैन्यात् विमुक्तो वै सिंहो मध्याद् गवाम् इव निहत्य बहुलाः सेनाः पार्थ एष ऽभ्येति सात्यकिः

Analysis

Word Lemma Parse
कुरु कुरु pos=n,comp=y
सैन्यात् सैन्य pos=n,g=n,c=5,n=s
विमुक्तो विमुच् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
सिंहो सिंह pos=n,g=m,c=1,n=s
मध्याद् मध्य pos=n,g=n,c=5,n=s
गवाम् गो pos=n,g=,c=6,n=p
इव इव pos=i
निहत्य निहन् pos=vi
बहुलाः बहुल pos=a,g=f,c=2,n=p
सेनाः सेना pos=n,g=f,c=2,n=p
पार्थ पार्थ pos=n,g=m,c=8,n=s
एष एतद् pos=n,g=m,c=1,n=s
ऽभ्येति अभी pos=v,p=3,n=s,l=lat
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s