Original

यस्य नास्ति समो योधः कौरवेषु कथंचन ।सोऽयमायाति कौन्तेय सात्यकिः सत्यविक्रमः ॥ २१ ॥

Segmented

यस्य न अस्ति समो योधः कौरवेषु कथंचन सो ऽयम् आयाति कौन्तेय सात्यकिः सत्य-विक्रमः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
समो सम pos=n,g=m,c=1,n=s
योधः योध pos=n,g=m,c=1,n=s
कौरवेषु कौरव pos=n,g=m,c=7,n=p
कथंचन कथंचन pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
आयाति आया pos=v,p=3,n=s,l=lat
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s