Original

त्रिगर्तानां महेष्वासाः सुवर्णविकृतध्वजाः ।सेनासमुद्रमाविष्टमानर्तं पर्यवारयन् ॥ २ ॥

Segmented

त्रिगर्तानाम् महा-इष्वासाः सुवर्ण-विकृत-ध्वजाः सेना-समुद्रम् आविष्टम् आनर्तम् पर्यवारयन्

Analysis

Word Lemma Parse
त्रिगर्तानाम् त्रिगर्त pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
सुवर्ण सुवर्ण pos=n,comp=y
विकृत विकृ pos=va,comp=y,f=part
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
सेना सेना pos=n,comp=y
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
आविष्टम् आविश् pos=va,g=m,c=2,n=s,f=part
आनर्तम् आनर्त pos=n,g=m,c=2,n=s
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan