Original

बहूनेकरथेनाजौ योधयित्वा महारथान् ।आचार्यप्रमुखान्पार्थ आयात्येष हि सात्यकिः ॥ १९ ॥

Segmented

बहून् एक-रथेन आजौ योधयित्वा महा-रथान् आचार्य-प्रमुखान् पार्थ आयाति एष हि सात्यकिः

Analysis

Word Lemma Parse
बहून् बहु pos=a,g=m,c=2,n=p
एक एक pos=n,comp=y
रथेन रथ pos=n,g=m,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
योधयित्वा योधय् pos=vi
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
आचार्य आचार्य pos=n,comp=y
प्रमुखान् प्रमुख pos=a,g=m,c=2,n=p
पार्थ पार्थ pos=n,g=m,c=8,n=s
आयाति आया pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
हि हि pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s